वांछित मन्त्र चुनें
आर्चिक को चुनें

न꣣दं꣢ व꣣ ओ꣡द꣢तीनां न꣣दं꣡ योयु꣢꣯वतीनाम् । प꣡तिं꣢ वो꣣ अ꣡घ्न्या꣢नां धेनू꣣ना꣡मि꣢षुध्यसि ॥१५१२॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

नदं व ओदतीनां नदं योयुवतीनाम् । पतिं वो अघ्न्यानां धेनूनामिषुध्यसि ॥१५१२॥

मन्त्र उच्चारण
पद पाठ

न꣣द꣢म् । वः꣣ । ओ꣡द꣢꣯तीनाम् । न꣣द꣢म् । यो꣡यु꣢꣯वतीनाम् । प꣡ति꣢꣯म् । वः꣣ । अ꣡घ्न्या꣢꣯नाम् । अ । घ्न्या꣣नाम् । घेनूना꣢म् । इ꣣षुध्यसि ॥१५१२॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1512 | (कौथोम) 7 » 1 » 9 » 1 | (रानायाणीय) 14 » 2 » 4 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में फिर परमात्मा की महिमा वर्णित है।

पदार्थान्वयभाषाः -

हे मनुष्यो ! (वः) तुम (ओदतीनाम्) प्रकाश से आप्लुत करनेवाली उषाओं के (नदम्) प्रकाशक जगदीश्वर की, (योयुवतीनाम्) स्वयं को अन्यों के साथ मिलानेवाली नदियों के (नदम्) कल-कल नाद करानेवाले जगदीश्वर की और (वः) तुम्हारी (अघ्न्यानाम्) न मारी जाने योग्य (धेनूनाम्) गायों के (पतिम्) रक्षक इन्द्र जगदीश्वर की स्तुति करो। हे इन्द्र जगदीश्वर ! आप अधार्मिक शत्रुओं पर (इषुध्यसि) बाण चलाते हो, अर्थात् उन्हें दण्डित करते हो ॥१॥ यहाँ ‘नद’ की आवृत्ति में यमक अलङ्कार है और ‘तीनों’ की आवृत्ति में छेकानुप्रास, नकार की आवृत्ति में वृत्त्यनुप्रास है ॥१॥

भावार्थभाषाः -

परमेश्वर की उषाओं को चमकानेवाला, सूर्य को प्रदीप्त करनेवाला, बिजलियों को विद्योतित करनेवाला, पवन को चलानेवाला, नदियों में कल-कल निनाद करानेवाला, धेनुओं में दूध उत्पन्न करनेवाला और दुष्टों का दलन करनेवाला है ॥१॥ इस खण्ड में जगदीश्वर और जीवात्मा का वर्णन होने से इस खण्ड की पूर्व खण्ड के साथ सङ्गति है ॥ चौदहवें अध्याय में द्वितीय खण्ड समाप्त ॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि परमात्मनो महिमा प्रोच्यते।

पदार्थान्वयभाषाः -

हे मनुष्याः ! (वः) यूयम् (ओदतीनाम्) प्रकाशेन क्लेदकानाम् उषसाम्। [उन्दन्तीति ओदत्यः तासाम्। उन्दी क्लेदने। ओदती इत्युषर्नाम। निघं० १।८।] (नदम्) भासकम्। [नद भासार्थः, चुरादिः।] (योयुवतीनाम्) अतिशयेन स्वात्मानमितराभिः मिश्रयन्तीनां नदीनाम्। [यौतेर्यङ्लुगन्तात् शतरि ङित्वाद् गुणाभावे उवङादेशे स्त्रियां षष्ठीबहुवचने रूपम्।] (नदम्) नादयितारम्। [णद अव्यक्ते शब्दे, भ्वादिः] अपि च (वः) युष्माकम् (अघ्न्यानाम्) अहन्तव्यानाम् (धेनूनाम्) गवाम् (पतिम्) पातारम् इन्द्रं जगदीश्वरं, स्तुत इति शेषः। अथ प्रत्यक्षकृतमाह—हे (इन्द्र) जगदीश्वर ! (त्वम्), अधार्मिकेषु शत्रुषु (इषुध्यसि) शरं संदधासि, तान् दण्डयसीत्यर्थः। [इषुध शरधारणे, कण्ड्वादिः] ॥१॥ अत्र नदमित्यस्य द्विरुक्तौ यमकालङ्कारः। तीनामित्यस्य द्विरुक्तौ छेकानुप्रासः। नकारावृत्तौ च वृत्त्यनुप्रासः ॥१॥

भावार्थभाषाः -

परमेश्वर एवोषसां भासकः, सूर्यस्य प्रदीपको, विद्युतां द्योतयिता, पवनस्य प्रचालको, नदीनां कलकलनिनादको, गोषु पयसामुत्पादको, दुष्टानां दलयिता चास्ति ॥१॥ अस्मिन् खण्डे जगदीश्वरस्य जीवात्मनश्च वर्णनादेतत्खण्डस्य पूर्वखण्डेन संगतिरस्ति ॥